Declension table of ?vasantamāsa

Deva

MasculineSingularDualPlural
Nominativevasantamāsaḥ vasantamāsau vasantamāsāḥ
Vocativevasantamāsa vasantamāsau vasantamāsāḥ
Accusativevasantamāsam vasantamāsau vasantamāsān
Instrumentalvasantamāsena vasantamāsābhyām vasantamāsaiḥ vasantamāsebhiḥ
Dativevasantamāsāya vasantamāsābhyām vasantamāsebhyaḥ
Ablativevasantamāsāt vasantamāsābhyām vasantamāsebhyaḥ
Genitivevasantamāsasya vasantamāsayoḥ vasantamāsānām
Locativevasantamāse vasantamāsayoḥ vasantamāseṣu

Compound vasantamāsa -

Adverb -vasantamāsam -vasantamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria