Declension table of ?vasantamālatirasa

Deva

MasculineSingularDualPlural
Nominativevasantamālatirasaḥ vasantamālatirasau vasantamālatirasāḥ
Vocativevasantamālatirasa vasantamālatirasau vasantamālatirasāḥ
Accusativevasantamālatirasam vasantamālatirasau vasantamālatirasān
Instrumentalvasantamālatirasena vasantamālatirasābhyām vasantamālatirasaiḥ vasantamālatirasebhiḥ
Dativevasantamālatirasāya vasantamālatirasābhyām vasantamālatirasebhyaḥ
Ablativevasantamālatirasāt vasantamālatirasābhyām vasantamālatirasebhyaḥ
Genitivevasantamālatirasasya vasantamālatirasayoḥ vasantamālatirasānām
Locativevasantamālatirase vasantamālatirasayoḥ vasantamālatiraseṣu

Compound vasantamālatirasa -

Adverb -vasantamālatirasam -vasantamālatirasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria