Declension table of ?vasantamādanī

Deva

FeminineSingularDualPlural
Nominativevasantamādanī vasantamādanyau vasantamādanyaḥ
Vocativevasantamādani vasantamādanyau vasantamādanyaḥ
Accusativevasantamādanīm vasantamādanyau vasantamādanīḥ
Instrumentalvasantamādanyā vasantamādanībhyām vasantamādanībhiḥ
Dativevasantamādanyai vasantamādanībhyām vasantamādanībhyaḥ
Ablativevasantamādanyāḥ vasantamādanībhyām vasantamādanībhyaḥ
Genitivevasantamādanyāḥ vasantamādanyoḥ vasantamādanīnām
Locativevasantamādanyām vasantamādanyoḥ vasantamādanīṣu

Compound vasantamādani - vasantamādanī -

Adverb -vasantamādani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria