Declension table of ?vasantalekhā

Deva

FeminineSingularDualPlural
Nominativevasantalekhā vasantalekhe vasantalekhāḥ
Vocativevasantalekhe vasantalekhe vasantalekhāḥ
Accusativevasantalekhām vasantalekhe vasantalekhāḥ
Instrumentalvasantalekhayā vasantalekhābhyām vasantalekhābhiḥ
Dativevasantalekhāyai vasantalekhābhyām vasantalekhābhyaḥ
Ablativevasantalekhāyāḥ vasantalekhābhyām vasantalekhābhyaḥ
Genitivevasantalekhāyāḥ vasantalekhayoḥ vasantalekhānām
Locativevasantalekhāyām vasantalekhayoḥ vasantalekhāsu

Adverb -vasantalekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria