Declension table of ?vasantalatā

Deva

FeminineSingularDualPlural
Nominativevasantalatā vasantalate vasantalatāḥ
Vocativevasantalate vasantalate vasantalatāḥ
Accusativevasantalatām vasantalate vasantalatāḥ
Instrumentalvasantalatayā vasantalatābhyām vasantalatābhiḥ
Dativevasantalatāyai vasantalatābhyām vasantalatābhyaḥ
Ablativevasantalatāyāḥ vasantalatābhyām vasantalatābhyaḥ
Genitivevasantalatāyāḥ vasantalatayoḥ vasantalatānām
Locativevasantalatāyām vasantalatayoḥ vasantalatāsu

Adverb -vasantalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria