Declension table of ?vasantakāla

Deva

MasculineSingularDualPlural
Nominativevasantakālaḥ vasantakālau vasantakālāḥ
Vocativevasantakāla vasantakālau vasantakālāḥ
Accusativevasantakālam vasantakālau vasantakālān
Instrumentalvasantakālena vasantakālābhyām vasantakālaiḥ vasantakālebhiḥ
Dativevasantakālāya vasantakālābhyām vasantakālebhyaḥ
Ablativevasantakālāt vasantakālābhyām vasantakālebhyaḥ
Genitivevasantakālasya vasantakālayoḥ vasantakālānām
Locativevasantakāle vasantakālayoḥ vasantakāleṣu

Compound vasantakāla -

Adverb -vasantakālam -vasantakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria