Declension table of vasantaka

Deva

MasculineSingularDualPlural
Nominativevasantakaḥ vasantakau vasantakāḥ
Vocativevasantaka vasantakau vasantakāḥ
Accusativevasantakam vasantakau vasantakān
Instrumentalvasantakena vasantakābhyām vasantakaiḥ vasantakebhiḥ
Dativevasantakāya vasantakābhyām vasantakebhyaḥ
Ablativevasantakāt vasantakābhyām vasantakebhyaḥ
Genitivevasantakasya vasantakayoḥ vasantakānām
Locativevasantake vasantakayoḥ vasantakeṣu

Compound vasantaka -

Adverb -vasantakam -vasantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria