Declension table of ?vasantaja

Deva

NeuterSingularDualPlural
Nominativevasantajam vasantaje vasantajāni
Vocativevasantaja vasantaje vasantajāni
Accusativevasantajam vasantaje vasantajāni
Instrumentalvasantajena vasantajābhyām vasantajaiḥ
Dativevasantajāya vasantajābhyām vasantajebhyaḥ
Ablativevasantajāt vasantajābhyām vasantajebhyaḥ
Genitivevasantajasya vasantajayoḥ vasantajānām
Locativevasantaje vasantajayoḥ vasantajeṣu

Compound vasantaja -

Adverb -vasantajam -vasantajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria