Declension table of ?vasantaja

Deva

MasculineSingularDualPlural
Nominativevasantajaḥ vasantajau vasantajāḥ
Vocativevasantaja vasantajau vasantajāḥ
Accusativevasantajam vasantajau vasantajān
Instrumentalvasantajena vasantajābhyām vasantajaiḥ vasantajebhiḥ
Dativevasantajāya vasantajābhyām vasantajebhyaḥ
Ablativevasantajāt vasantajābhyām vasantajebhyaḥ
Genitivevasantajasya vasantajayoḥ vasantajānām
Locativevasantaje vasantajayoḥ vasantajeṣu

Compound vasantaja -

Adverb -vasantajam -vasantajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria