Declension table of ?vasantaghoṣa

Deva

MasculineSingularDualPlural
Nominativevasantaghoṣaḥ vasantaghoṣau vasantaghoṣāḥ
Vocativevasantaghoṣa vasantaghoṣau vasantaghoṣāḥ
Accusativevasantaghoṣam vasantaghoṣau vasantaghoṣān
Instrumentalvasantaghoṣeṇa vasantaghoṣābhyām vasantaghoṣaiḥ vasantaghoṣebhiḥ
Dativevasantaghoṣāya vasantaghoṣābhyām vasantaghoṣebhyaḥ
Ablativevasantaghoṣāt vasantaghoṣābhyām vasantaghoṣebhyaḥ
Genitivevasantaghoṣasya vasantaghoṣayoḥ vasantaghoṣāṇām
Locativevasantaghoṣe vasantaghoṣayoḥ vasantaghoṣeṣu

Compound vasantaghoṣa -

Adverb -vasantaghoṣam -vasantaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria