Declension table of ?vasantabandhu

Deva

MasculineSingularDualPlural
Nominativevasantabandhuḥ vasantabandhū vasantabandhavaḥ
Vocativevasantabandho vasantabandhū vasantabandhavaḥ
Accusativevasantabandhum vasantabandhū vasantabandhūn
Instrumentalvasantabandhunā vasantabandhubhyām vasantabandhubhiḥ
Dativevasantabandhave vasantabandhubhyām vasantabandhubhyaḥ
Ablativevasantabandhoḥ vasantabandhubhyām vasantabandhubhyaḥ
Genitivevasantabandhoḥ vasantabandhvoḥ vasantabandhūnām
Locativevasantabandhau vasantabandhvoḥ vasantabandhuṣu

Compound vasantabandhu -

Adverb -vasantabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria