Declension table of ?vasantādhyayana

Deva

NeuterSingularDualPlural
Nominativevasantādhyayanam vasantādhyayane vasantādhyayanāni
Vocativevasantādhyayana vasantādhyayane vasantādhyayanāni
Accusativevasantādhyayanam vasantādhyayane vasantādhyayanāni
Instrumentalvasantādhyayanena vasantādhyayanābhyām vasantādhyayanaiḥ
Dativevasantādhyayanāya vasantādhyayanābhyām vasantādhyayanebhyaḥ
Ablativevasantādhyayanāt vasantādhyayanābhyām vasantādhyayanebhyaḥ
Genitivevasantādhyayanasya vasantādhyayanayoḥ vasantādhyayanānām
Locativevasantādhyayane vasantādhyayanayoḥ vasantādhyayaneṣu

Compound vasantādhyayana -

Adverb -vasantādhyayanam -vasantādhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria