Declension table of ?vasantācārya

Deva

MasculineSingularDualPlural
Nominativevasantācāryaḥ vasantācāryau vasantācāryāḥ
Vocativevasantācārya vasantācāryau vasantācāryāḥ
Accusativevasantācāryam vasantācāryau vasantācāryān
Instrumentalvasantācāryeṇa vasantācāryābhyām vasantācāryaiḥ vasantācāryebhiḥ
Dativevasantācāryāya vasantācāryābhyām vasantācāryebhyaḥ
Ablativevasantācāryāt vasantācāryābhyām vasantācāryebhyaḥ
Genitivevasantācāryasya vasantācāryayoḥ vasantācāryāṇām
Locativevasantācārye vasantācāryayoḥ vasantācāryeṣu

Compound vasantācārya -

Adverb -vasantācāryam -vasantācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria