Declension table of vasanta

Deva

MasculineSingularDualPlural
Nominativevasantaḥ vasantau vasantāḥ
Vocativevasanta vasantau vasantāḥ
Accusativevasantam vasantau vasantān
Instrumentalvasantena vasantābhyām vasantaiḥ vasantebhiḥ
Dativevasantāya vasantābhyām vasantebhyaḥ
Ablativevasantāt vasantābhyām vasantebhyaḥ
Genitivevasantasya vasantayoḥ vasantānām
Locativevasante vasantayoḥ vasanteṣu

Compound vasanta -

Adverb -vasantam -vasantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria