Declension table of ?vasanavatā

Deva

FeminineSingularDualPlural
Nominativevasanavatā vasanavate vasanavatāḥ
Vocativevasanavate vasanavate vasanavatāḥ
Accusativevasanavatām vasanavate vasanavatāḥ
Instrumentalvasanavatayā vasanavatābhyām vasanavatābhiḥ
Dativevasanavatāyai vasanavatābhyām vasanavatābhyaḥ
Ablativevasanavatāyāḥ vasanavatābhyām vasanavatābhyaḥ
Genitivevasanavatāyāḥ vasanavatayoḥ vasanavatānām
Locativevasanavatāyām vasanavatayoḥ vasanavatāsu

Adverb -vasanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria