Declension table of ?vasanamaya

Deva

MasculineSingularDualPlural
Nominativevasanamayaḥ vasanamayau vasanamayāḥ
Vocativevasanamaya vasanamayau vasanamayāḥ
Accusativevasanamayam vasanamayau vasanamayān
Instrumentalvasanamayena vasanamayābhyām vasanamayaiḥ vasanamayebhiḥ
Dativevasanamayāya vasanamayābhyām vasanamayebhyaḥ
Ablativevasanamayāt vasanamayābhyām vasanamayebhyaḥ
Genitivevasanamayasya vasanamayayoḥ vasanamayānām
Locativevasanamaye vasanamayayoḥ vasanamayeṣu

Compound vasanamaya -

Adverb -vasanamayam -vasanamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria