Declension table of ?vasanārṇavā

Deva

FeminineSingularDualPlural
Nominativevasanārṇavā vasanārṇave vasanārṇavāḥ
Vocativevasanārṇave vasanārṇave vasanārṇavāḥ
Accusativevasanārṇavām vasanārṇave vasanārṇavāḥ
Instrumentalvasanārṇavayā vasanārṇavābhyām vasanārṇavābhiḥ
Dativevasanārṇavāyai vasanārṇavābhyām vasanārṇavābhyaḥ
Ablativevasanārṇavāyāḥ vasanārṇavābhyām vasanārṇavābhyaḥ
Genitivevasanārṇavāyāḥ vasanārṇavayoḥ vasanārṇavānām
Locativevasanārṇavāyām vasanārṇavayoḥ vasanārṇavāsu

Adverb -vasanārṇavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria