Declension table of ?vasanārṇava

Deva

NeuterSingularDualPlural
Nominativevasanārṇavam vasanārṇave vasanārṇavāni
Vocativevasanārṇava vasanārṇave vasanārṇavāni
Accusativevasanārṇavam vasanārṇave vasanārṇavāni
Instrumentalvasanārṇavena vasanārṇavābhyām vasanārṇavaiḥ
Dativevasanārṇavāya vasanārṇavābhyām vasanārṇavebhyaḥ
Ablativevasanārṇavāt vasanārṇavābhyām vasanārṇavebhyaḥ
Genitivevasanārṇavasya vasanārṇavayoḥ vasanārṇavānām
Locativevasanārṇave vasanārṇavayoḥ vasanārṇaveṣu

Compound vasanārṇava -

Adverb -vasanārṇavam -vasanārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria