Declension table of ?vasātīya

Deva

NeuterSingularDualPlural
Nominativevasātīyam vasātīye vasātīyāni
Vocativevasātīya vasātīye vasātīyāni
Accusativevasātīyam vasātīye vasātīyāni
Instrumentalvasātīyena vasātīyābhyām vasātīyaiḥ
Dativevasātīyāya vasātīyābhyām vasātīyebhyaḥ
Ablativevasātīyāt vasātīyābhyām vasātīyebhyaḥ
Genitivevasātīyasya vasātīyayoḥ vasātīyānām
Locativevasātīye vasātīyayoḥ vasātīyeṣu

Compound vasātīya -

Adverb -vasātīyam -vasātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria