Declension table of ?vasāti

Deva

MasculineSingularDualPlural
Nominativevasātiḥ vasātī vasātayaḥ
Vocativevasāte vasātī vasātayaḥ
Accusativevasātim vasātī vasātīn
Instrumentalvasātinā vasātibhyām vasātibhiḥ
Dativevasātaye vasātibhyām vasātibhyaḥ
Ablativevasāteḥ vasātibhyām vasātibhyaḥ
Genitivevasāteḥ vasātyoḥ vasātīnām
Locativevasātau vasātyoḥ vasātiṣu

Compound vasāti -

Adverb -vasāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria