Declension table of ?vasāti

Deva

FeminineSingularDualPlural
Nominativevasātiḥ vasātī vasātayaḥ
Vocativevasāte vasātī vasātayaḥ
Accusativevasātim vasātī vasātīḥ
Instrumentalvasātyā vasātibhyām vasātibhiḥ
Dativevasātyai vasātaye vasātibhyām vasātibhyaḥ
Ablativevasātyāḥ vasāteḥ vasātibhyām vasātibhyaḥ
Genitivevasātyāḥ vasāteḥ vasātyoḥ vasātīnām
Locativevasātyām vasātau vasātyoḥ vasātiṣu

Compound vasāti -

Adverb -vasāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria