Declension table of ?vasāroha

Deva

MasculineSingularDualPlural
Nominativevasārohaḥ vasārohau vasārohāḥ
Vocativevasāroha vasārohau vasārohāḥ
Accusativevasāroham vasārohau vasārohān
Instrumentalvasāroheṇa vasārohābhyām vasārohaiḥ vasārohebhiḥ
Dativevasārohāya vasārohābhyām vasārohebhyaḥ
Ablativevasārohāt vasārohābhyām vasārohebhyaḥ
Genitivevasārohasya vasārohayoḥ vasārohāṇām
Locativevasārohe vasārohayoḥ vasāroheṣu

Compound vasāroha -

Adverb -vasāroham -vasārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria