Declension table of ?vasāmayī

Deva

FeminineSingularDualPlural
Nominativevasāmayī vasāmayyau vasāmayyaḥ
Vocativevasāmayi vasāmayyau vasāmayyaḥ
Accusativevasāmayīm vasāmayyau vasāmayīḥ
Instrumentalvasāmayyā vasāmayībhyām vasāmayībhiḥ
Dativevasāmayyai vasāmayībhyām vasāmayībhyaḥ
Ablativevasāmayyāḥ vasāmayībhyām vasāmayībhyaḥ
Genitivevasāmayyāḥ vasāmayyoḥ vasāmayīnām
Locativevasāmayyām vasāmayyoḥ vasāmayīṣu

Compound vasāmayi - vasāmayī -

Adverb -vasāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria