Declension table of ?vasāmaya

Deva

NeuterSingularDualPlural
Nominativevasāmayam vasāmaye vasāmayāni
Vocativevasāmaya vasāmaye vasāmayāni
Accusativevasāmayam vasāmaye vasāmayāni
Instrumentalvasāmayena vasāmayābhyām vasāmayaiḥ
Dativevasāmayāya vasāmayābhyām vasāmayebhyaḥ
Ablativevasāmayāt vasāmayābhyām vasāmayebhyaḥ
Genitivevasāmayasya vasāmayayoḥ vasāmayānām
Locativevasāmaye vasāmayayoḥ vasāmayeṣu

Compound vasāmaya -

Adverb -vasāmayam -vasāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria