Declension table of ?vasāhomahavanī

Deva

FeminineSingularDualPlural
Nominativevasāhomahavanī vasāhomahavanyau vasāhomahavanyaḥ
Vocativevasāhomahavani vasāhomahavanyau vasāhomahavanyaḥ
Accusativevasāhomahavanīm vasāhomahavanyau vasāhomahavanīḥ
Instrumentalvasāhomahavanyā vasāhomahavanībhyām vasāhomahavanībhiḥ
Dativevasāhomahavanyai vasāhomahavanībhyām vasāhomahavanībhyaḥ
Ablativevasāhomahavanyāḥ vasāhomahavanībhyām vasāhomahavanībhyaḥ
Genitivevasāhomahavanyāḥ vasāhomahavanyoḥ vasāhomahavanīnām
Locativevasāhomahavanyām vasāhomahavanyoḥ vasāhomahavanīṣu

Compound vasāhomahavani - vasāhomahavanī -

Adverb -vasāhomahavani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria