Declension table of ?vasāgraha

Deva

MasculineSingularDualPlural
Nominativevasāgrahaḥ vasāgrahau vasāgrahāḥ
Vocativevasāgraha vasāgrahau vasāgrahāḥ
Accusativevasāgraham vasāgrahau vasāgrahān
Instrumentalvasāgraheṇa vasāgrahābhyām vasāgrahaiḥ vasāgrahebhiḥ
Dativevasāgrahāya vasāgrahābhyām vasāgrahebhyaḥ
Ablativevasāgrahāt vasāgrahābhyām vasāgrahebhyaḥ
Genitivevasāgrahasya vasāgrahayoḥ vasāgrahāṇām
Locativevasāgrahe vasāgrahayoḥ vasāgraheṣu

Compound vasāgraha -

Adverb -vasāgraham -vasāgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria