Declension table of ?vasādanī

Deva

FeminineSingularDualPlural
Nominativevasādanī vasādanyau vasādanyaḥ
Vocativevasādani vasādanyau vasādanyaḥ
Accusativevasādanīm vasādanyau vasādanīḥ
Instrumentalvasādanyā vasādanībhyām vasādanībhiḥ
Dativevasādanyai vasādanībhyām vasādanībhyaḥ
Ablativevasādanyāḥ vasādanībhyām vasādanībhyaḥ
Genitivevasādanyāḥ vasādanyoḥ vasādanīnām
Locativevasādanyām vasādanyoḥ vasādanīṣu

Compound vasādani - vasādanī -

Adverb -vasādani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria