Declension table of ?vasāchaṭā

Deva

FeminineSingularDualPlural
Nominativevasāchaṭā vasāchaṭe vasāchaṭāḥ
Vocativevasāchaṭe vasāchaṭe vasāchaṭāḥ
Accusativevasāchaṭām vasāchaṭe vasāchaṭāḥ
Instrumentalvasāchaṭayā vasāchaṭābhyām vasāchaṭābhiḥ
Dativevasāchaṭāyai vasāchaṭābhyām vasāchaṭābhyaḥ
Ablativevasāchaṭāyāḥ vasāchaṭābhyām vasāchaṭābhyaḥ
Genitivevasāchaṭāyāḥ vasāchaṭayoḥ vasāchaṭānām
Locativevasāchaṭāyām vasāchaṭayoḥ vasāchaṭāsu

Adverb -vasāchaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria