Declension table of ?vasāḍhyaka

Deva

MasculineSingularDualPlural
Nominativevasāḍhyakaḥ vasāḍhyakau vasāḍhyakāḥ
Vocativevasāḍhyaka vasāḍhyakau vasāḍhyakāḥ
Accusativevasāḍhyakam vasāḍhyakau vasāḍhyakān
Instrumentalvasāḍhyakena vasāḍhyakābhyām vasāḍhyakaiḥ vasāḍhyakebhiḥ
Dativevasāḍhyakāya vasāḍhyakābhyām vasāḍhyakebhyaḥ
Ablativevasāḍhyakāt vasāḍhyakābhyām vasāḍhyakebhyaḥ
Genitivevasāḍhyakasya vasāḍhyakayoḥ vasāḍhyakānām
Locativevasāḍhyake vasāḍhyakayoḥ vasāḍhyakeṣu

Compound vasāḍhyaka -

Adverb -vasāḍhyakam -vasāḍhyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria