Declension table of ?vasāḍhya

Deva

MasculineSingularDualPlural
Nominativevasāḍhyaḥ vasāḍhyau vasāḍhyāḥ
Vocativevasāḍhya vasāḍhyau vasāḍhyāḥ
Accusativevasāḍhyam vasāḍhyau vasāḍhyān
Instrumentalvasāḍhyena vasāḍhyābhyām vasāḍhyaiḥ vasāḍhyebhiḥ
Dativevasāḍhyāya vasāḍhyābhyām vasāḍhyebhyaḥ
Ablativevasāḍhyāt vasāḍhyābhyām vasāḍhyebhyaḥ
Genitivevasāḍhyasya vasāḍhyayoḥ vasāḍhyānām
Locativevasāḍhye vasāḍhyayoḥ vasāḍhyeṣu

Compound vasāḍhya -

Adverb -vasāḍhyam -vasāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria