Declension table of ?varvi

Deva

NeuterSingularDualPlural
Nominativevarvi varviṇī varvīṇi
Vocativevarvi varviṇī varvīṇi
Accusativevarvi varviṇī varvīṇi
Instrumentalvarviṇā varvibhyām varvibhiḥ
Dativevarviṇe varvibhyām varvibhyaḥ
Ablativevarviṇaḥ varvibhyām varvibhyaḥ
Genitivevarviṇaḥ varviṇoḥ varvīṇām
Locativevarviṇi varviṇoḥ varviṣu

Compound varvi -

Adverb -varvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria