Declension table of ?varvaraka

Deva

MasculineSingularDualPlural
Nominativevarvarakaḥ varvarakau varvarakāḥ
Vocativevarvaraka varvarakau varvarakāḥ
Accusativevarvarakam varvarakau varvarakān
Instrumentalvarvarakeṇa varvarakābhyām varvarakaiḥ varvarakebhiḥ
Dativevarvarakāya varvarakābhyām varvarakebhyaḥ
Ablativevarvarakāt varvarakābhyām varvarakebhyaḥ
Genitivevarvarakasya varvarakayoḥ varvarakāṇām
Locativevarvarake varvarakayoḥ varvarakeṣu

Compound varvaraka -

Adverb -varvarakam -varvarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria