Declension table of ?varvaṇā

Deva

FeminineSingularDualPlural
Nominativevarvaṇā varvaṇe varvaṇāḥ
Vocativevarvaṇe varvaṇe varvaṇāḥ
Accusativevarvaṇām varvaṇe varvaṇāḥ
Instrumentalvarvaṇayā varvaṇābhyām varvaṇābhiḥ
Dativevarvaṇāyai varvaṇābhyām varvaṇābhyaḥ
Ablativevarvaṇāyāḥ varvaṇābhyām varvaṇābhyaḥ
Genitivevarvaṇāyāḥ varvaṇayoḥ varvaṇānām
Locativevarvaṇāyām varvaṇayoḥ varvaṇāsu

Adverb -varvaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria