Declension table of ?varūthya

Deva

MasculineSingularDualPlural
Nominativevarūthyaḥ varūthyau varūthyāḥ
Vocativevarūthya varūthyau varūthyāḥ
Accusativevarūthyam varūthyau varūthyān
Instrumentalvarūthyena varūthyābhyām varūthyaiḥ varūthyebhiḥ
Dativevarūthyāya varūthyābhyām varūthyebhyaḥ
Ablativevarūthyāt varūthyābhyām varūthyebhyaḥ
Genitivevarūthyasya varūthyayoḥ varūthyānām
Locativevarūthye varūthyayoḥ varūthyeṣu

Compound varūthya -

Adverb -varūthyam -varūthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria