Declension table of ?varūthinīpati

Deva

MasculineSingularDualPlural
Nominativevarūthinīpatiḥ varūthinīpatī varūthinīpatayaḥ
Vocativevarūthinīpate varūthinīpatī varūthinīpatayaḥ
Accusativevarūthinīpatim varūthinīpatī varūthinīpatīn
Instrumentalvarūthinīpatinā varūthinīpatibhyām varūthinīpatibhiḥ
Dativevarūthinīpataye varūthinīpatibhyām varūthinīpatibhyaḥ
Ablativevarūthinīpateḥ varūthinīpatibhyām varūthinīpatibhyaḥ
Genitivevarūthinīpateḥ varūthinīpatyoḥ varūthinīpatīnām
Locativevarūthinīpatau varūthinīpatyoḥ varūthinīpatiṣu

Compound varūthinīpati -

Adverb -varūthinīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria