Declension table of ?varūthinī

Deva

FeminineSingularDualPlural
Nominativevarūthinī varūthinyau varūthinyaḥ
Vocativevarūthini varūthinyau varūthinyaḥ
Accusativevarūthinīm varūthinyau varūthinīḥ
Instrumentalvarūthinyā varūthinībhyām varūthinībhiḥ
Dativevarūthinyai varūthinībhyām varūthinībhyaḥ
Ablativevarūthinyāḥ varūthinībhyām varūthinībhyaḥ
Genitivevarūthinyāḥ varūthinyoḥ varūthinīnām
Locativevarūthinyām varūthinyoḥ varūthinīṣu

Compound varūthini - varūthinī -

Adverb -varūthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria