Declension table of ?varūthin

Deva

NeuterSingularDualPlural
Nominativevarūthi varūthinī varūthīni
Vocativevarūthin varūthi varūthinī varūthīni
Accusativevarūthi varūthinī varūthīni
Instrumentalvarūthinā varūthibhyām varūthibhiḥ
Dativevarūthine varūthibhyām varūthibhyaḥ
Ablativevarūthinaḥ varūthibhyām varūthibhyaḥ
Genitivevarūthinaḥ varūthinoḥ varūthinām
Locativevarūthini varūthinoḥ varūthiṣu

Compound varūthi -

Adverb -varūthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria