Declension table of ?varūthavatī

Deva

FeminineSingularDualPlural
Nominativevarūthavatī varūthavatyau varūthavatyaḥ
Vocativevarūthavati varūthavatyau varūthavatyaḥ
Accusativevarūthavatīm varūthavatyau varūthavatīḥ
Instrumentalvarūthavatyā varūthavatībhyām varūthavatībhiḥ
Dativevarūthavatyai varūthavatībhyām varūthavatībhyaḥ
Ablativevarūthavatyāḥ varūthavatībhyām varūthavatībhyaḥ
Genitivevarūthavatyāḥ varūthavatyoḥ varūthavatīnām
Locativevarūthavatyām varūthavatyoḥ varūthavatīṣu

Compound varūthavati - varūthavatī -

Adverb -varūthavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria