Declension table of ?varūthapa

Deva

MasculineSingularDualPlural
Nominativevarūthapaḥ varūthapau varūthapāḥ
Vocativevarūthapa varūthapau varūthapāḥ
Accusativevarūthapam varūthapau varūthapān
Instrumentalvarūthapena varūthapābhyām varūthapaiḥ varūthapebhiḥ
Dativevarūthapāya varūthapābhyām varūthapebhyaḥ
Ablativevarūthapāt varūthapābhyām varūthapebhyaḥ
Genitivevarūthapasya varūthapayoḥ varūthapānām
Locativevarūthape varūthapayoḥ varūthapeṣu

Compound varūthapa -

Adverb -varūthapam -varūthapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria