Declension table of ?varūthādhipa

Deva

MasculineSingularDualPlural
Nominativevarūthādhipaḥ varūthādhipau varūthādhipāḥ
Vocativevarūthādhipa varūthādhipau varūthādhipāḥ
Accusativevarūthādhipam varūthādhipau varūthādhipān
Instrumentalvarūthādhipena varūthādhipābhyām varūthādhipaiḥ varūthādhipebhiḥ
Dativevarūthādhipāya varūthādhipābhyām varūthādhipebhyaḥ
Ablativevarūthādhipāt varūthādhipābhyām varūthādhipebhyaḥ
Genitivevarūthādhipasya varūthādhipayoḥ varūthādhipānām
Locativevarūthādhipe varūthādhipayoḥ varūthādhipeṣu

Compound varūthādhipa -

Adverb -varūthādhipam -varūthādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria