Declension table of ?varūtha

Deva

NeuterSingularDualPlural
Nominativevarūtham varūthe varūthāni
Vocativevarūtha varūthe varūthāni
Accusativevarūtham varūthe varūthāni
Instrumentalvarūthena varūthābhyām varūthaiḥ
Dativevarūthāya varūthābhyām varūthebhyaḥ
Ablativevarūthāt varūthābhyām varūthebhyaḥ
Genitivevarūthasya varūthayoḥ varūthānām
Locativevarūthe varūthayoḥ varūtheṣu

Compound varūtha -

Adverb -varūtham -varūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria