Declension table of ?varūtha

Deva

MasculineSingularDualPlural
Nominativevarūthaḥ varūthau varūthāḥ
Vocativevarūtha varūthau varūthāḥ
Accusativevarūtham varūthau varūthān
Instrumentalvarūthena varūthābhyām varūthaiḥ
Dativevarūthāya varūthābhyām varūthebhyaḥ
Ablativevarūthāt varūthābhyām varūthebhyaḥ
Genitivevarūthasya varūthayoḥ varūthānām
Locativevarūthe varūthayoḥ varūtheṣu

Compound varūtha -

Adverb -varūtham -varūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria