Declension table of ?varuṇopapurāṇa

Deva

NeuterSingularDualPlural
Nominativevaruṇopapurāṇam varuṇopapurāṇe varuṇopapurāṇāni
Vocativevaruṇopapurāṇa varuṇopapurāṇe varuṇopapurāṇāni
Accusativevaruṇopapurāṇam varuṇopapurāṇe varuṇopapurāṇāni
Instrumentalvaruṇopapurāṇena varuṇopapurāṇābhyām varuṇopapurāṇaiḥ
Dativevaruṇopapurāṇāya varuṇopapurāṇābhyām varuṇopapurāṇebhyaḥ
Ablativevaruṇopapurāṇāt varuṇopapurāṇābhyām varuṇopapurāṇebhyaḥ
Genitivevaruṇopapurāṇasya varuṇopapurāṇayoḥ varuṇopapurāṇānām
Locativevaruṇopapurāṇe varuṇopapurāṇayoḥ varuṇopapurāṇeṣu

Compound varuṇopapurāṇa -

Adverb -varuṇopapurāṇam -varuṇopapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria