Declension table of ?varuṇopaniṣad

Deva

FeminineSingularDualPlural
Nominativevaruṇopaniṣat varuṇopaniṣadau varuṇopaniṣadaḥ
Vocativevaruṇopaniṣat varuṇopaniṣadau varuṇopaniṣadaḥ
Accusativevaruṇopaniṣadam varuṇopaniṣadau varuṇopaniṣadaḥ
Instrumentalvaruṇopaniṣadā varuṇopaniṣadbhyām varuṇopaniṣadbhiḥ
Dativevaruṇopaniṣade varuṇopaniṣadbhyām varuṇopaniṣadbhyaḥ
Ablativevaruṇopaniṣadaḥ varuṇopaniṣadbhyām varuṇopaniṣadbhyaḥ
Genitivevaruṇopaniṣadaḥ varuṇopaniṣadoḥ varuṇopaniṣadām
Locativevaruṇopaniṣadi varuṇopaniṣadoḥ varuṇopaniṣatsu

Compound varuṇopaniṣat -

Adverb -varuṇopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria