Declension table of ?varuṇoda

Deva

NeuterSingularDualPlural
Nominativevaruṇodam varuṇode varuṇodāni
Vocativevaruṇoda varuṇode varuṇodāni
Accusativevaruṇodam varuṇode varuṇodāni
Instrumentalvaruṇodena varuṇodābhyām varuṇodaiḥ
Dativevaruṇodāya varuṇodābhyām varuṇodebhyaḥ
Ablativevaruṇodāt varuṇodābhyām varuṇodebhyaḥ
Genitivevaruṇodasya varuṇodayoḥ varuṇodānām
Locativevaruṇode varuṇodayoḥ varuṇodeṣu

Compound varuṇoda -

Adverb -varuṇodam -varuṇodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria