Declension table of ?varuṇiya

Deva

MasculineSingularDualPlural
Nominativevaruṇiyaḥ varuṇiyau varuṇiyāḥ
Vocativevaruṇiya varuṇiyau varuṇiyāḥ
Accusativevaruṇiyam varuṇiyau varuṇiyān
Instrumentalvaruṇiyena varuṇiyābhyām varuṇiyaiḥ varuṇiyebhiḥ
Dativevaruṇiyāya varuṇiyābhyām varuṇiyebhyaḥ
Ablativevaruṇiyāt varuṇiyābhyām varuṇiyebhyaḥ
Genitivevaruṇiyasya varuṇiyayoḥ varuṇiyānām
Locativevaruṇiye varuṇiyayoḥ varuṇiyeṣu

Compound varuṇiya -

Adverb -varuṇiyam -varuṇiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria