Declension table of ?varuṇila

Deva

MasculineSingularDualPlural
Nominativevaruṇilaḥ varuṇilau varuṇilāḥ
Vocativevaruṇila varuṇilau varuṇilāḥ
Accusativevaruṇilam varuṇilau varuṇilān
Instrumentalvaruṇilena varuṇilābhyām varuṇilaiḥ varuṇilebhiḥ
Dativevaruṇilāya varuṇilābhyām varuṇilebhyaḥ
Ablativevaruṇilāt varuṇilābhyām varuṇilebhyaḥ
Genitivevaruṇilasya varuṇilayoḥ varuṇilānām
Locativevaruṇile varuṇilayoḥ varuṇileṣu

Compound varuṇila -

Adverb -varuṇilam -varuṇilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria