Declension table of ?varuṇeśa

Deva

MasculineSingularDualPlural
Nominativevaruṇeśaḥ varuṇeśau varuṇeśāḥ
Vocativevaruṇeśa varuṇeśau varuṇeśāḥ
Accusativevaruṇeśam varuṇeśau varuṇeśān
Instrumentalvaruṇeśena varuṇeśābhyām varuṇeśaiḥ
Dativevaruṇeśāya varuṇeśābhyām varuṇeśebhyaḥ
Ablativevaruṇeśāt varuṇeśābhyām varuṇeśebhyaḥ
Genitivevaruṇeśasya varuṇeśayoḥ varuṇeśānām
Locativevaruṇeśe varuṇeśayoḥ varuṇeśeṣu

Compound varuṇeśa -

Adverb -varuṇeśam -varuṇeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria