Declension table of ?varuṇaśrāddha

Deva

NeuterSingularDualPlural
Nominativevaruṇaśrāddham varuṇaśrāddhe varuṇaśrāddhāni
Vocativevaruṇaśrāddha varuṇaśrāddhe varuṇaśrāddhāni
Accusativevaruṇaśrāddham varuṇaśrāddhe varuṇaśrāddhāni
Instrumentalvaruṇaśrāddhena varuṇaśrāddhābhyām varuṇaśrāddhaiḥ
Dativevaruṇaśrāddhāya varuṇaśrāddhābhyām varuṇaśrāddhebhyaḥ
Ablativevaruṇaśrāddhāt varuṇaśrāddhābhyām varuṇaśrāddhebhyaḥ
Genitivevaruṇaśrāddhasya varuṇaśrāddhayoḥ varuṇaśrāddhānām
Locativevaruṇaśrāddhe varuṇaśrāddhayoḥ varuṇaśrāddheṣu

Compound varuṇaśrāddha -

Adverb -varuṇaśrāddham -varuṇaśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria