Declension table of ?varuṇaśarman

Deva

MasculineSingularDualPlural
Nominativevaruṇaśarmā varuṇaśarmāṇau varuṇaśarmāṇaḥ
Vocativevaruṇaśarman varuṇaśarmāṇau varuṇaśarmāṇaḥ
Accusativevaruṇaśarmāṇam varuṇaśarmāṇau varuṇaśarmaṇaḥ
Instrumentalvaruṇaśarmaṇā varuṇaśarmabhyām varuṇaśarmabhiḥ
Dativevaruṇaśarmaṇe varuṇaśarmabhyām varuṇaśarmabhyaḥ
Ablativevaruṇaśarmaṇaḥ varuṇaśarmabhyām varuṇaśarmabhyaḥ
Genitivevaruṇaśarmaṇaḥ varuṇaśarmaṇoḥ varuṇaśarmaṇām
Locativevaruṇaśarmaṇi varuṇaśarmaṇoḥ varuṇaśarmasu

Compound varuṇaśarma -

Adverb -varuṇaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria